अथर्ववेद-संहिता – 1:35 – दीर्घायुप्राप्ति सूक्त
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १५०. यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः।तत् ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय॥१॥हे आयु की कामना करने वाले...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १५०. यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः।तत् ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय॥१॥हे आयु की कामना करने वाले...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १४५. इयं वीरुन्मधुजाता मधुना त्वा खनामसि।मधोरधि प्रजातासि सानो मधुमतस्कृधि॥१॥ सामने स्थित, चढ़ने वाली मधुक नामक लता मधुरता...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १४१. हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः।या अग्नि गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु॥१॥...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १३७. इदं जनासो विदथ महद् ब्रह्म वदिष्यति।न तत् पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः॥१॥ हे जिज्ञासुओ! आप...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १३३. आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः।इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम्॥१॥ समस्त प्राणियों के अधिपति तथा अमरता से सम्पन्न इन्द्र आदि...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १२९. विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन्।मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत् पौरुषेयो वधो यः॥१॥ हे समस्त देवताओ! हे...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १२३. अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे।तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय॥१॥ हे ब्रह्मणस्पते ! जिस समृद्धिदायक मणि से इन्द्रदेव की...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ११९. उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः।दहन्नप द्वयाविनो यातुधानान् किमीदिनः॥१॥ रोगों को विनष्ट करने वाले, असुरों का विनाश...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ११५ अमूः पारे पृदाक्यस्त्रिषप्ता निर्जरायवः।तासां जरायुभिर्वयमक्ष्या३वपि व्ययामस्यघायोः परिपन्थिनः॥१॥ जरायु निकलकर पार हुई ये त्रिसप्त (तीन और सात)...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ इस सूक्त के देवता रूप में इन्द्राणी वर्णित हैं। इन्द्र शब्द राजा के लिए प्रयुक्त होने से...