अथर्ववेद-संहिता – 1:06 – अपांभेषज (जल चिकित्सा) सूक्त
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ [ऋषि - सिन्धुद्वीप, कृति अथवा अथर्वा। देवता -अपांनपात् , सोम और आप: देवता । छन्द -गायत्री, ४...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ [ऋषि - सिन्धुद्वीप, कृति अथवा अथर्वा। देवता -अपांनपात् , सोम और आप: देवता । छन्द -गायत्री, ४...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ २२. आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥१॥ हे आप: ! आप...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ इस सूक्त के देवता आपः हैं। आप: का सामान्य अर्थ जल लिया जाता है; किन्तु शोध समीक्षा...