अथर्ववेद – Atharvaveda – 3:04 – राजासंवरण सूक्त
अथर्ववेद संहिता॥अथ तृतीय काण्डम्॥ ३७९. आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ् विशां पतिरेकराट् त्वं वि राज।सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो...
अथर्ववेद संहिता॥अथ तृतीय काण्डम्॥ ३७९. आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ् विशां पतिरेकराट् त्वं वि राज।सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो...