अथर्ववेद-संहिता – 1:28 – रक्षोघ्न सूक्त
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ११९. उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः।दहन्नप द्वयाविनो यातुधानान् किमीदिनः॥१॥ रोगों को विनष्ट करने वाले, असुरों का विनाश...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ११९. उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः।दहन्नप द्वयाविनो यातुधानान् किमीदिनः॥१॥ रोगों को विनष्ट करने वाले, असुरों का विनाश...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ११५ अमूः पारे पृदाक्यस्त्रिषप्ता निर्जरायवः।तासां जरायुभिर्वयमक्ष्या३वपि व्ययामस्यघायोः परिपन्थिनः॥१॥ जरायु निकलकर पार हुई ये त्रिसप्त (तीन और सात)...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ इस सूक्त के देवता रूप में इन्द्राणी वर्णित हैं। इन्द्र शब्द राजा के लिए प्रयुक्त होने से...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १०७. यदग्निरापो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि।तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन्॥१॥...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १०३. सुपर्णों जातः प्रथमस्तस्य त्वं पित्तमासिथ।तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्॥१॥ हे ओषधे !सर्वप्रथम आप सुपर्ण (सूर्य...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ९९. नक्तंजातास्योषधे रामे कृष्णे असिक्नि च।इदं रजनि रजय किलासं पलितं च यत्॥१॥ हे रामा-कृष्णा तथा असिक्नी ओषधियो!...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ९५. अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते। गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि॥१॥ हे रोगग्रस्त मनुष्य...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ९१. स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी।वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः॥१॥ इन्द्रदेव सबका कल्याण करने वाले, प्रजाजनों...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ८७. अदारसृद् भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः।मा नो विददभिभा मो अशस्तिर्मा नो विदद् वृजिना द्वेष्या...
अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ८३. मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन्।आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय॥१॥ हथियारों द्वारा अत्यधिक घायल करने वाले रिपु...