अथर्ववेद – Atharvaveda – 4:10 – शङ्खमणि सूक्त
अथर्ववेद संहिताअथ चतुर्थ काण्डम् ६६०. वाताज्जातो अन्तरिक्षाद् विद्युतो ज्योतिषस्परि।स नो हिरण्यजाः शङ्खः कृशन: पात्वंहसः॥१॥ वायु, अन्तरिक्ष, विद्युत् और सूर्य आदि...
अथर्ववेद संहिताअथ चतुर्थ काण्डम् ६६०. वाताज्जातो अन्तरिक्षाद् विद्युतो ज्योतिषस्परि।स नो हिरण्यजाः शङ्खः कृशन: पात्वंहसः॥१॥ वायु, अन्तरिक्ष, विद्युत् और सूर्य आदि...