September 27, 2023

Veda

Vedic Scripture (वैदिक वाङ्गमय) – उपवेद, वेदाङ्ग, स्मृति, दर्शन – 02

प्रस्तुत वीडियो, वैदिक वाङ्गमय की श्रृंखला का दूसरा वीडियो है जिसमे उपवेद, वेदाङ्ग, स्मृति और दर्शन ग्रंथो का संक्षिप्त परिचय...

अथर्ववेद – Atharvaveda – 3:01 – शत्रुसेनासंमोहन सूक्त

अथर्ववेद संहिता॥अथ तृतीय काण्डम्॥ ३६१. अग्निनः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्नभिशस्तिमरातिम्।स सेनां मोहयतु परेषां निहस्तांश्च कृणवज्जातवेदाः॥१॥ ज्ञानी अग्निदेव (अथवा अग्रणी वीर)...

अथर्ववेद-संहिता – 1:28 – रक्षोघ्न सूक्त

अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ११९. उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः।दहन्नप द्वयाविनो यातुधानान् किमीदिनः॥१॥ रोगों को विनष्ट करने वाले, असुरों का विनाश...

अथर्ववेद-संहिता – 1:27 – स्वस्त्ययन सूक्त

अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ ११५ अमूः पारे पृदाक्यस्त्रिषप्ता निर्जरायवः।तासां जरायुभिर्वयमक्ष्या३वपि व्ययामस्यघायोः परिपन्थिनः॥१॥ जरायु निकलकर पार हुई ये त्रिसप्त (तीन और सात)...

अथर्ववेद-संहिता – 1:26 – शर्म (सुख) प्राप्ति सूक्त

अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ इस सूक्त के देवता रूप में इन्द्राणी वर्णित हैं। इन्द्र शब्द राजा के लिए प्रयुक्त होने से...

अथर्ववेद-संहिता – 1:25 – ज्वर नाशन सूक्त

अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १०७. यदग्निरापो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि।तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन्॥१॥...

अथर्ववेद-संहिता – 1:24 – श्वेतकुष्ठ नाशन सूक्त

अथर्ववेद-संहिता॥अथ प्रथमं काण्डम्॥ १०३. सुपर्णों जातः प्रथमस्तस्य त्वं पित्तमासिथ।तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्॥१॥ हे ओषधे !सर्वप्रथम आप सुपर्ण (सूर्य...

error: Content is protected !!